Chapter 11: Viśhwarūp Darśhan Yog(11.9)

Chapter 11: Viśhwarūp Darśhan Yog
sañjaya uvācha
evam uktvā tato rājan mahā-yogeśhvaro hariḥ
darśhayām āsa pārthāya paramaṁ rūpam aiśhwaram||9||

Meaning : Sañjaya said: Thus having spoken, O King, the great Lord of Yoga, Hari, revealed to Arjuna His supreme divine form.

Leave a comment