Chapter 7: Jñāna Vijñāna Yog(7.19)

Chapter 7: Jñāna Vijñāna Yog
bahūnāṁ janmanām ante jñānavān māṁ prapadyate
vāsudevaḥ sarvam iti sa mahātmā su-durlabhaḥ||19||

Meaning : After many births, the person of wisdom finally surrenders to Me, understanding that Vāsudeva (Krishna) is everything. Such a great soul (mahātmā) is very rare.

Leave a comment